Declension table of ?rāvayamāṇā

Deva

FeminineSingularDualPlural
Nominativerāvayamāṇā rāvayamāṇe rāvayamāṇāḥ
Vocativerāvayamāṇe rāvayamāṇe rāvayamāṇāḥ
Accusativerāvayamāṇām rāvayamāṇe rāvayamāṇāḥ
Instrumentalrāvayamāṇayā rāvayamāṇābhyām rāvayamāṇābhiḥ
Dativerāvayamāṇāyai rāvayamāṇābhyām rāvayamāṇābhyaḥ
Ablativerāvayamāṇāyāḥ rāvayamāṇābhyām rāvayamāṇābhyaḥ
Genitiverāvayamāṇāyāḥ rāvayamāṇayoḥ rāvayamāṇānām
Locativerāvayamāṇāyām rāvayamāṇayoḥ rāvayamāṇāsu

Adverb -rāvayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria