Declension table of ?rāvayitavya

Deva

MasculineSingularDualPlural
Nominativerāvayitavyaḥ rāvayitavyau rāvayitavyāḥ
Vocativerāvayitavya rāvayitavyau rāvayitavyāḥ
Accusativerāvayitavyam rāvayitavyau rāvayitavyān
Instrumentalrāvayitavyena rāvayitavyābhyām rāvayitavyaiḥ rāvayitavyebhiḥ
Dativerāvayitavyāya rāvayitavyābhyām rāvayitavyebhyaḥ
Ablativerāvayitavyāt rāvayitavyābhyām rāvayitavyebhyaḥ
Genitiverāvayitavyasya rāvayitavyayoḥ rāvayitavyānām
Locativerāvayitavye rāvayitavyayoḥ rāvayitavyeṣu

Compound rāvayitavya -

Adverb -rāvayitavyam -rāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria