Declension table of ?ravat

Deva

NeuterSingularDualPlural
Nominativeravat ravantī ravatī ravanti
Vocativeravat ravantī ravatī ravanti
Accusativeravat ravantī ravatī ravanti
Instrumentalravatā ravadbhyām ravadbhiḥ
Dativeravate ravadbhyām ravadbhyaḥ
Ablativeravataḥ ravadbhyām ravadbhyaḥ
Genitiveravataḥ ravatoḥ ravatām
Locativeravati ravatoḥ ravatsu

Adverb -ravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria