Declension table of ?rurūṣī

Deva

FeminineSingularDualPlural
Nominativerurūṣī rurūṣyau rurūṣyaḥ
Vocativerurūṣi rurūṣyau rurūṣyaḥ
Accusativerurūṣīm rurūṣyau rurūṣīḥ
Instrumentalrurūṣyā rurūṣībhyām rurūṣībhiḥ
Dativerurūṣyai rurūṣībhyām rurūṣībhyaḥ
Ablativerurūṣyāḥ rurūṣībhyām rurūṣībhyaḥ
Genitiverurūṣyāḥ rurūṣyoḥ rurūṣīṇām
Locativerurūṣyām rurūṣyoḥ rurūṣīṣu

Compound rurūṣi - rurūṣī -

Adverb -rurūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria