Declension table of ?rāvitavat

Deva

NeuterSingularDualPlural
Nominativerāvitavat rāvitavantī rāvitavatī rāvitavanti
Vocativerāvitavat rāvitavantī rāvitavatī rāvitavanti
Accusativerāvitavat rāvitavantī rāvitavatī rāvitavanti
Instrumentalrāvitavatā rāvitavadbhyām rāvitavadbhiḥ
Dativerāvitavate rāvitavadbhyām rāvitavadbhyaḥ
Ablativerāvitavataḥ rāvitavadbhyām rāvitavadbhyaḥ
Genitiverāvitavataḥ rāvitavatoḥ rāvitavatām
Locativerāvitavati rāvitavatoḥ rāvitavatsu

Adverb -rāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria