Declension table of ?rāvayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāvayiṣyamāṇaḥ | rāvayiṣyamāṇau | rāvayiṣyamāṇāḥ |
Vocative | rāvayiṣyamāṇa | rāvayiṣyamāṇau | rāvayiṣyamāṇāḥ |
Accusative | rāvayiṣyamāṇam | rāvayiṣyamāṇau | rāvayiṣyamāṇān |
Instrumental | rāvayiṣyamāṇena | rāvayiṣyamāṇābhyām | rāvayiṣyamāṇaiḥ rāvayiṣyamāṇebhiḥ |
Dative | rāvayiṣyamāṇāya | rāvayiṣyamāṇābhyām | rāvayiṣyamāṇebhyaḥ |
Ablative | rāvayiṣyamāṇāt | rāvayiṣyamāṇābhyām | rāvayiṣyamāṇebhyaḥ |
Genitive | rāvayiṣyamāṇasya | rāvayiṣyamāṇayoḥ | rāvayiṣyamāṇānām |
Locative | rāvayiṣyamāṇe | rāvayiṣyamāṇayoḥ | rāvayiṣyamāṇeṣu |