Declension table of ?rāvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerāvayiṣyamāṇaḥ rāvayiṣyamāṇau rāvayiṣyamāṇāḥ
Vocativerāvayiṣyamāṇa rāvayiṣyamāṇau rāvayiṣyamāṇāḥ
Accusativerāvayiṣyamāṇam rāvayiṣyamāṇau rāvayiṣyamāṇān
Instrumentalrāvayiṣyamāṇena rāvayiṣyamāṇābhyām rāvayiṣyamāṇaiḥ rāvayiṣyamāṇebhiḥ
Dativerāvayiṣyamāṇāya rāvayiṣyamāṇābhyām rāvayiṣyamāṇebhyaḥ
Ablativerāvayiṣyamāṇāt rāvayiṣyamāṇābhyām rāvayiṣyamāṇebhyaḥ
Genitiverāvayiṣyamāṇasya rāvayiṣyamāṇayoḥ rāvayiṣyamāṇānām
Locativerāvayiṣyamāṇe rāvayiṣyamāṇayoḥ rāvayiṣyamāṇeṣu

Compound rāvayiṣyamāṇa -

Adverb -rāvayiṣyamāṇam -rāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria