Declension table of ?rorūyamāṇa

Deva

MasculineSingularDualPlural
Nominativerorūyamāṇaḥ rorūyamāṇau rorūyamāṇāḥ
Vocativerorūyamāṇa rorūyamāṇau rorūyamāṇāḥ
Accusativerorūyamāṇam rorūyamāṇau rorūyamāṇān
Instrumentalrorūyamāṇena rorūyamāṇābhyām rorūyamāṇaiḥ rorūyamāṇebhiḥ
Dativerorūyamāṇāya rorūyamāṇābhyām rorūyamāṇebhyaḥ
Ablativerorūyamāṇāt rorūyamāṇābhyām rorūyamāṇebhyaḥ
Genitiverorūyamāṇasya rorūyamāṇayoḥ rorūyamāṇānām
Locativerorūyamāṇe rorūyamāṇayoḥ rorūyamāṇeṣu

Compound rorūyamāṇa -

Adverb -rorūyamāṇam -rorūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria