Declension table of ?rāvitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāvitavān | rāvitavantau | rāvitavantaḥ |
Vocative | rāvitavan | rāvitavantau | rāvitavantaḥ |
Accusative | rāvitavantam | rāvitavantau | rāvitavataḥ |
Instrumental | rāvitavatā | rāvitavadbhyām | rāvitavadbhiḥ |
Dative | rāvitavate | rāvitavadbhyām | rāvitavadbhyaḥ |
Ablative | rāvitavataḥ | rāvitavadbhyām | rāvitavadbhyaḥ |
Genitive | rāvitavataḥ | rāvitavatoḥ | rāvitavatām |
Locative | rāvitavati | rāvitavatoḥ | rāvitavatsu |