Declension table of ?rāvitavat

Deva

MasculineSingularDualPlural
Nominativerāvitavān rāvitavantau rāvitavantaḥ
Vocativerāvitavan rāvitavantau rāvitavantaḥ
Accusativerāvitavantam rāvitavantau rāvitavataḥ
Instrumentalrāvitavatā rāvitavadbhyām rāvitavadbhiḥ
Dativerāvitavate rāvitavadbhyām rāvitavadbhyaḥ
Ablativerāvitavataḥ rāvitavadbhyām rāvitavadbhyaḥ
Genitiverāvitavataḥ rāvitavatoḥ rāvitavatām
Locativerāvitavati rāvitavatoḥ rāvitavatsu

Compound rāvitavat -

Adverb -rāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria