Declension table of ?rāvaṇīya

Deva

MasculineSingularDualPlural
Nominativerāvaṇīyaḥ rāvaṇīyau rāvaṇīyāḥ
Vocativerāvaṇīya rāvaṇīyau rāvaṇīyāḥ
Accusativerāvaṇīyam rāvaṇīyau rāvaṇīyān
Instrumentalrāvaṇīyena rāvaṇīyābhyām rāvaṇīyaiḥ rāvaṇīyebhiḥ
Dativerāvaṇīyāya rāvaṇīyābhyām rāvaṇīyebhyaḥ
Ablativerāvaṇīyāt rāvaṇīyābhyām rāvaṇīyebhyaḥ
Genitiverāvaṇīyasya rāvaṇīyayoḥ rāvaṇīyānām
Locativerāvaṇīye rāvaṇīyayoḥ rāvaṇīyeṣu

Compound rāvaṇīya -

Adverb -rāvaṇīyam -rāvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria