Conjugation tables of ?raṅg
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
raṅgāmi
raṅgāvaḥ
raṅgāmaḥ
Second
raṅgasi
raṅgathaḥ
raṅgatha
Third
raṅgati
raṅgataḥ
raṅganti
Middle
Singular
Dual
Plural
First
raṅge
raṅgāvahe
raṅgāmahe
Second
raṅgase
raṅgethe
raṅgadhve
Third
raṅgate
raṅgete
raṅgante
Passive
Singular
Dual
Plural
First
raṅgye
raṅgyāvahe
raṅgyāmahe
Second
raṅgyase
raṅgyethe
raṅgyadhve
Third
raṅgyate
raṅgyete
raṅgyante
Imperfect
Active
Singular
Dual
Plural
First
araṅgam
araṅgāva
araṅgāma
Second
araṅgaḥ
araṅgatam
araṅgata
Third
araṅgat
araṅgatām
araṅgan
Middle
Singular
Dual
Plural
First
araṅge
araṅgāvahi
araṅgāmahi
Second
araṅgathāḥ
araṅgethām
araṅgadhvam
Third
araṅgata
araṅgetām
araṅganta
Passive
Singular
Dual
Plural
First
araṅgye
araṅgyāvahi
araṅgyāmahi
Second
araṅgyathāḥ
araṅgyethām
araṅgyadhvam
Third
araṅgyata
araṅgyetām
araṅgyanta
Optative
Active
Singular
Dual
Plural
First
raṅgeyam
raṅgeva
raṅgema
Second
raṅgeḥ
raṅgetam
raṅgeta
Third
raṅget
raṅgetām
raṅgeyuḥ
Middle
Singular
Dual
Plural
First
raṅgeya
raṅgevahi
raṅgemahi
Second
raṅgethāḥ
raṅgeyāthām
raṅgedhvam
Third
raṅgeta
raṅgeyātām
raṅgeran
Passive
Singular
Dual
Plural
First
raṅgyeya
raṅgyevahi
raṅgyemahi
Second
raṅgyethāḥ
raṅgyeyāthām
raṅgyedhvam
Third
raṅgyeta
raṅgyeyātām
raṅgyeran
Imperative
Active
Singular
Dual
Plural
First
raṅgāṇi
raṅgāva
raṅgāma
Second
raṅga
raṅgatam
raṅgata
Third
raṅgatu
raṅgatām
raṅgantu
Middle
Singular
Dual
Plural
First
raṅgai
raṅgāvahai
raṅgāmahai
Second
raṅgasva
raṅgethām
raṅgadhvam
Third
raṅgatām
raṅgetām
raṅgantām
Passive
Singular
Dual
Plural
First
raṅgyai
raṅgyāvahai
raṅgyāmahai
Second
raṅgyasva
raṅgyethām
raṅgyadhvam
Third
raṅgyatām
raṅgyetām
raṅgyantām
Future
Active
Singular
Dual
Plural
First
raṅgiṣyāmi
raṅgiṣyāvaḥ
raṅgiṣyāmaḥ
Second
raṅgiṣyasi
raṅgiṣyathaḥ
raṅgiṣyatha
Third
raṅgiṣyati
raṅgiṣyataḥ
raṅgiṣyanti
Middle
Singular
Dual
Plural
First
raṅgiṣye
raṅgiṣyāvahe
raṅgiṣyāmahe
Second
raṅgiṣyase
raṅgiṣyethe
raṅgiṣyadhve
Third
raṅgiṣyate
raṅgiṣyete
raṅgiṣyante
Future2
Active
Singular
Dual
Plural
First
raṅgitāsmi
raṅgitāsvaḥ
raṅgitāsmaḥ
Second
raṅgitāsi
raṅgitāsthaḥ
raṅgitāstha
Third
raṅgitā
raṅgitārau
raṅgitāraḥ
Perfect
Active
Singular
Dual
Plural
First
raraṅga
raraṅgiva
raraṅgima
Second
raraṅgitha
raraṅgathuḥ
raraṅga
Third
raraṅga
raraṅgatuḥ
raraṅguḥ
Middle
Singular
Dual
Plural
First
raraṅge
raraṅgivahe
raraṅgimahe
Second
raraṅgiṣe
raraṅgāthe
raraṅgidhve
Third
raraṅge
raraṅgāte
raraṅgire
Benedictive
Active
Singular
Dual
Plural
First
raṅgyāsam
raṅgyāsva
raṅgyāsma
Second
raṅgyāḥ
raṅgyāstam
raṅgyāsta
Third
raṅgyāt
raṅgyāstām
raṅgyāsuḥ
Participles
Past Passive Participle
raṅgita
m.
n.
raṅgitā
f.
Past Active Participle
raṅgitavat
m.
n.
raṅgitavatī
f.
Present Active Participle
raṅgat
m.
n.
raṅgantī
f.
Present Middle Participle
raṅgamāṇa
m.
n.
raṅgamāṇā
f.
Present Passive Participle
raṅgyamāṇa
m.
n.
raṅgyamāṇā
f.
Future Active Participle
raṅgiṣyat
m.
n.
raṅgiṣyantī
f.
Future Middle Participle
raṅgiṣyamāṇa
m.
n.
raṅgiṣyamāṇā
f.
Future Passive Participle
raṅgitavya
m.
n.
raṅgitavyā
f.
Future Passive Participle
raṅgya
m.
n.
raṅgyā
f.
Future Passive Participle
raṅgaṇīya
m.
n.
raṅgaṇīyā
f.
Perfect Active Participle
raraṅgvas
m.
n.
raraṅguṣī
f.
Perfect Middle Participle
raraṅgāṇa
m.
n.
raraṅgāṇā
f.
Indeclinable forms
Infinitive
raṅgitum
Absolutive
raṅgitvā
Absolutive
-raṅgya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025