Conjugation tables of ?bud

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbodāmi bodāvaḥ bodāmaḥ
Secondbodasi bodathaḥ bodatha
Thirdbodati bodataḥ bodanti


MiddleSingularDualPlural
Firstbode bodāvahe bodāmahe
Secondbodase bodethe bodadhve
Thirdbodate bodete bodante


PassiveSingularDualPlural
Firstbudye budyāvahe budyāmahe
Secondbudyase budyethe budyadhve
Thirdbudyate budyete budyante


Imperfect

ActiveSingularDualPlural
Firstabodam abodāva abodāma
Secondabodaḥ abodatam abodata
Thirdabodat abodatām abodan


MiddleSingularDualPlural
Firstabode abodāvahi abodāmahi
Secondabodathāḥ abodethām abodadhvam
Thirdabodata abodetām abodanta


PassiveSingularDualPlural
Firstabudye abudyāvahi abudyāmahi
Secondabudyathāḥ abudyethām abudyadhvam
Thirdabudyata abudyetām abudyanta


Optative

ActiveSingularDualPlural
Firstbodeyam bodeva bodema
Secondbodeḥ bodetam bodeta
Thirdbodet bodetām bodeyuḥ


MiddleSingularDualPlural
Firstbodeya bodevahi bodemahi
Secondbodethāḥ bodeyāthām bodedhvam
Thirdbodeta bodeyātām boderan


PassiveSingularDualPlural
Firstbudyeya budyevahi budyemahi
Secondbudyethāḥ budyeyāthām budyedhvam
Thirdbudyeta budyeyātām budyeran


Imperative

ActiveSingularDualPlural
Firstbodāni bodāva bodāma
Secondboda bodatam bodata
Thirdbodatu bodatām bodantu


MiddleSingularDualPlural
Firstbodai bodāvahai bodāmahai
Secondbodasva bodethām bodadhvam
Thirdbodatām bodetām bodantām


PassiveSingularDualPlural
Firstbudyai budyāvahai budyāmahai
Secondbudyasva budyethām budyadhvam
Thirdbudyatām budyetām budyantām


Future

ActiveSingularDualPlural
Firstbodiṣyāmi bodiṣyāvaḥ bodiṣyāmaḥ
Secondbodiṣyasi bodiṣyathaḥ bodiṣyatha
Thirdbodiṣyati bodiṣyataḥ bodiṣyanti


MiddleSingularDualPlural
Firstbodiṣye bodiṣyāvahe bodiṣyāmahe
Secondbodiṣyase bodiṣyethe bodiṣyadhve
Thirdbodiṣyate bodiṣyete bodiṣyante


Future2

ActiveSingularDualPlural
Firstboditāsmi boditāsvaḥ boditāsmaḥ
Secondboditāsi boditāsthaḥ boditāstha
Thirdboditā boditārau boditāraḥ


Perfect

ActiveSingularDualPlural
Firstbuboda bubudiva bubudima
Secondbuboditha bubudathuḥ bubuda
Thirdbuboda bubudatuḥ bubuduḥ


MiddleSingularDualPlural
Firstbubude bubudivahe bubudimahe
Secondbubudiṣe bubudāthe bubudidhve
Thirdbubude bubudāte bubudire


Benedictive

ActiveSingularDualPlural
Firstbudyāsam budyāsva budyāsma
Secondbudyāḥ budyāstam budyāsta
Thirdbudyāt budyāstām budyāsuḥ

Participles

Past Passive Participle
butta m. n. buttā f.

Past Active Participle
buttavat m. n. buttavatī f.

Present Active Participle
bodat m. n. bodantī f.

Present Middle Participle
bodamāna m. n. bodamānā f.

Present Passive Participle
budyamāna m. n. budyamānā f.

Future Active Participle
bodiṣyat m. n. bodiṣyantī f.

Future Middle Participle
bodiṣyamāṇa m. n. bodiṣyamāṇā f.

Future Passive Participle
boditavya m. n. boditavyā f.

Future Passive Participle
bodya m. n. bodyā f.

Future Passive Participle
bodanīya m. n. bodanīyā f.

Perfect Active Participle
bubudvas m. n. bubuduṣī f.

Perfect Middle Participle
bubudāna m. n. bubudānā f.

Indeclinable forms

Infinitive
boditum

Absolutive
buttvā

Absolutive
-budya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria