Declension table of ?bubudāna

Deva

NeuterSingularDualPlural
Nominativebubudānam bubudāne bubudānāni
Vocativebubudāna bubudāne bubudānāni
Accusativebubudānam bubudāne bubudānāni
Instrumentalbubudānena bubudānābhyām bubudānaiḥ
Dativebubudānāya bubudānābhyām bubudānebhyaḥ
Ablativebubudānāt bubudānābhyām bubudānebhyaḥ
Genitivebubudānasya bubudānayoḥ bubudānānām
Locativebubudāne bubudānayoḥ bubudāneṣu

Compound bubudāna -

Adverb -bubudānam -bubudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria