Declension table of ?budyamāna

Deva

MasculineSingularDualPlural
Nominativebudyamānaḥ budyamānau budyamānāḥ
Vocativebudyamāna budyamānau budyamānāḥ
Accusativebudyamānam budyamānau budyamānān
Instrumentalbudyamānena budyamānābhyām budyamānaiḥ budyamānebhiḥ
Dativebudyamānāya budyamānābhyām budyamānebhyaḥ
Ablativebudyamānāt budyamānābhyām budyamānebhyaḥ
Genitivebudyamānasya budyamānayoḥ budyamānānām
Locativebudyamāne budyamānayoḥ budyamāneṣu

Compound budyamāna -

Adverb -budyamānam -budyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria