Declension table of ?bodanīya

Deva

NeuterSingularDualPlural
Nominativebodanīyam bodanīye bodanīyāni
Vocativebodanīya bodanīye bodanīyāni
Accusativebodanīyam bodanīye bodanīyāni
Instrumentalbodanīyena bodanīyābhyām bodanīyaiḥ
Dativebodanīyāya bodanīyābhyām bodanīyebhyaḥ
Ablativebodanīyāt bodanīyābhyām bodanīyebhyaḥ
Genitivebodanīyasya bodanīyayoḥ bodanīyānām
Locativebodanīye bodanīyayoḥ bodanīyeṣu

Compound bodanīya -

Adverb -bodanīyam -bodanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria