Declension table of ?bodat

Deva

NeuterSingularDualPlural
Nominativebodat bodantī bodatī bodanti
Vocativebodat bodantī bodatī bodanti
Accusativebodat bodantī bodatī bodanti
Instrumentalbodatā bodadbhyām bodadbhiḥ
Dativebodate bodadbhyām bodadbhyaḥ
Ablativebodataḥ bodadbhyām bodadbhyaḥ
Genitivebodataḥ bodatoḥ bodatām
Locativebodati bodatoḥ bodatsu

Adverb -bodatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria