Declension table of ?bodiṣyat

Deva

NeuterSingularDualPlural
Nominativebodiṣyat bodiṣyantī bodiṣyatī bodiṣyanti
Vocativebodiṣyat bodiṣyantī bodiṣyatī bodiṣyanti
Accusativebodiṣyat bodiṣyantī bodiṣyatī bodiṣyanti
Instrumentalbodiṣyatā bodiṣyadbhyām bodiṣyadbhiḥ
Dativebodiṣyate bodiṣyadbhyām bodiṣyadbhyaḥ
Ablativebodiṣyataḥ bodiṣyadbhyām bodiṣyadbhyaḥ
Genitivebodiṣyataḥ bodiṣyatoḥ bodiṣyatām
Locativebodiṣyati bodiṣyatoḥ bodiṣyatsu

Adverb -bodiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria