Declension table of ?buttavatī

Deva

FeminineSingularDualPlural
Nominativebuttavatī buttavatyau buttavatyaḥ
Vocativebuttavati buttavatyau buttavatyaḥ
Accusativebuttavatīm buttavatyau buttavatīḥ
Instrumentalbuttavatyā buttavatībhyām buttavatībhiḥ
Dativebuttavatyai buttavatībhyām buttavatībhyaḥ
Ablativebuttavatyāḥ buttavatībhyām buttavatībhyaḥ
Genitivebuttavatyāḥ buttavatyoḥ buttavatīnām
Locativebuttavatyām buttavatyoḥ buttavatīṣu

Compound buttavati - buttavatī -

Adverb -buttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria