Declension table of ?boditavya

Deva

NeuterSingularDualPlural
Nominativeboditavyam boditavye boditavyāni
Vocativeboditavya boditavye boditavyāni
Accusativeboditavyam boditavye boditavyāni
Instrumentalboditavyena boditavyābhyām boditavyaiḥ
Dativeboditavyāya boditavyābhyām boditavyebhyaḥ
Ablativeboditavyāt boditavyābhyām boditavyebhyaḥ
Genitiveboditavyasya boditavyayoḥ boditavyānām
Locativeboditavye boditavyayoḥ boditavyeṣu

Compound boditavya -

Adverb -boditavyam -boditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria