Declension table of ?bodya

Deva

NeuterSingularDualPlural
Nominativebodyam bodye bodyāni
Vocativebodya bodye bodyāni
Accusativebodyam bodye bodyāni
Instrumentalbodyena bodyābhyām bodyaiḥ
Dativebodyāya bodyābhyām bodyebhyaḥ
Ablativebodyāt bodyābhyām bodyebhyaḥ
Genitivebodyasya bodyayoḥ bodyānām
Locativebodye bodyayoḥ bodyeṣu

Compound bodya -

Adverb -bodyam -bodyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria