Declension table of ?bodat

Deva

MasculineSingularDualPlural
Nominativebodan bodantau bodantaḥ
Vocativebodan bodantau bodantaḥ
Accusativebodantam bodantau bodataḥ
Instrumentalbodatā bodadbhyām bodadbhiḥ
Dativebodate bodadbhyām bodadbhyaḥ
Ablativebodataḥ bodadbhyām bodadbhyaḥ
Genitivebodataḥ bodatoḥ bodatām
Locativebodati bodatoḥ bodatsu

Compound bodat -

Adverb -bodantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria