Declension table of ?bodamāna

Deva

MasculineSingularDualPlural
Nominativebodamānaḥ bodamānau bodamānāḥ
Vocativebodamāna bodamānau bodamānāḥ
Accusativebodamānam bodamānau bodamānān
Instrumentalbodamānena bodamānābhyām bodamānaiḥ bodamānebhiḥ
Dativebodamānāya bodamānābhyām bodamānebhyaḥ
Ablativebodamānāt bodamānābhyām bodamānebhyaḥ
Genitivebodamānasya bodamānayoḥ bodamānānām
Locativebodamāne bodamānayoḥ bodamāneṣu

Compound bodamāna -

Adverb -bodamānam -bodamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria