Declension table of ?bodiṣyat

Deva

MasculineSingularDualPlural
Nominativebodiṣyan bodiṣyantau bodiṣyantaḥ
Vocativebodiṣyan bodiṣyantau bodiṣyantaḥ
Accusativebodiṣyantam bodiṣyantau bodiṣyataḥ
Instrumentalbodiṣyatā bodiṣyadbhyām bodiṣyadbhiḥ
Dativebodiṣyate bodiṣyadbhyām bodiṣyadbhyaḥ
Ablativebodiṣyataḥ bodiṣyadbhyām bodiṣyadbhyaḥ
Genitivebodiṣyataḥ bodiṣyatoḥ bodiṣyatām
Locativebodiṣyati bodiṣyatoḥ bodiṣyatsu

Compound bodiṣyat -

Adverb -bodiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria