Declension table of ?bubudāna

Deva

MasculineSingularDualPlural
Nominativebubudānaḥ bubudānau bubudānāḥ
Vocativebubudāna bubudānau bubudānāḥ
Accusativebubudānam bubudānau bubudānān
Instrumentalbubudānena bubudānābhyām bubudānaiḥ bubudānebhiḥ
Dativebubudānāya bubudānābhyām bubudānebhyaḥ
Ablativebubudānāt bubudānābhyām bubudānebhyaḥ
Genitivebubudānasya bubudānayoḥ bubudānānām
Locativebubudāne bubudānayoḥ bubudāneṣu

Compound bubudāna -

Adverb -bubudānam -bubudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria