Declension table of ?bodiṣyantī

Deva

FeminineSingularDualPlural
Nominativebodiṣyantī bodiṣyantyau bodiṣyantyaḥ
Vocativebodiṣyanti bodiṣyantyau bodiṣyantyaḥ
Accusativebodiṣyantīm bodiṣyantyau bodiṣyantīḥ
Instrumentalbodiṣyantyā bodiṣyantībhyām bodiṣyantībhiḥ
Dativebodiṣyantyai bodiṣyantībhyām bodiṣyantībhyaḥ
Ablativebodiṣyantyāḥ bodiṣyantībhyām bodiṣyantībhyaḥ
Genitivebodiṣyantyāḥ bodiṣyantyoḥ bodiṣyantīnām
Locativebodiṣyantyām bodiṣyantyoḥ bodiṣyantīṣu

Compound bodiṣyanti - bodiṣyantī -

Adverb -bodiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria