Declension table of ?bodantī

Deva

FeminineSingularDualPlural
Nominativebodantī bodantyau bodantyaḥ
Vocativebodanti bodantyau bodantyaḥ
Accusativebodantīm bodantyau bodantīḥ
Instrumentalbodantyā bodantībhyām bodantībhiḥ
Dativebodantyai bodantībhyām bodantībhyaḥ
Ablativebodantyāḥ bodantībhyām bodantībhyaḥ
Genitivebodantyāḥ bodantyoḥ bodantīnām
Locativebodantyām bodantyoḥ bodantīṣu

Compound bodanti - bodantī -

Adverb -bodanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria