Declension table of ?bubudvas

Deva

NeuterSingularDualPlural
Nominativebubudvat bubuduṣī bubudvāṃsi
Vocativebubudvat bubuduṣī bubudvāṃsi
Accusativebubudvat bubuduṣī bubudvāṃsi
Instrumentalbubuduṣā bubudvadbhyām bubudvadbhiḥ
Dativebubuduṣe bubudvadbhyām bubudvadbhyaḥ
Ablativebubuduṣaḥ bubudvadbhyām bubudvadbhyaḥ
Genitivebubuduṣaḥ bubuduṣoḥ bubuduṣām
Locativebubuduṣi bubuduṣoḥ bubudvatsu

Compound bubudvat -

Adverb -bubudvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria