Declension table of ?bodanīya

Deva

MasculineSingularDualPlural
Nominativebodanīyaḥ bodanīyau bodanīyāḥ
Vocativebodanīya bodanīyau bodanīyāḥ
Accusativebodanīyam bodanīyau bodanīyān
Instrumentalbodanīyena bodanīyābhyām bodanīyaiḥ bodanīyebhiḥ
Dativebodanīyāya bodanīyābhyām bodanīyebhyaḥ
Ablativebodanīyāt bodanīyābhyām bodanīyebhyaḥ
Genitivebodanīyasya bodanīyayoḥ bodanīyānām
Locativebodanīye bodanīyayoḥ bodanīyeṣu

Compound bodanīya -

Adverb -bodanīyam -bodanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria