Declension table of ?butta

Deva

NeuterSingularDualPlural
Nominativebuttam butte buttāni
Vocativebutta butte buttāni
Accusativebuttam butte buttāni
Instrumentalbuttena buttābhyām buttaiḥ
Dativebuttāya buttābhyām buttebhyaḥ
Ablativebuttāt buttābhyām buttebhyaḥ
Genitivebuttasya buttayoḥ buttānām
Locativebutte buttayoḥ butteṣu

Compound butta -

Adverb -buttam -buttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria