Conjugation tables of ?sūrkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsūrkṣāmi sūrkṣāvaḥ sūrkṣāmaḥ
Secondsūrkṣasi sūrkṣathaḥ sūrkṣatha
Thirdsūrkṣati sūrkṣataḥ sūrkṣanti


MiddleSingularDualPlural
Firstsūrkṣe sūrkṣāvahe sūrkṣāmahe
Secondsūrkṣase sūrkṣethe sūrkṣadhve
Thirdsūrkṣate sūrkṣete sūrkṣante


PassiveSingularDualPlural
Firstsūrkṣye sūrkṣyāvahe sūrkṣyāmahe
Secondsūrkṣyase sūrkṣyethe sūrkṣyadhve
Thirdsūrkṣyate sūrkṣyete sūrkṣyante


Imperfect

ActiveSingularDualPlural
Firstasūrkṣam asūrkṣāva asūrkṣāma
Secondasūrkṣaḥ asūrkṣatam asūrkṣata
Thirdasūrkṣat asūrkṣatām asūrkṣan


MiddleSingularDualPlural
Firstasūrkṣe asūrkṣāvahi asūrkṣāmahi
Secondasūrkṣathāḥ asūrkṣethām asūrkṣadhvam
Thirdasūrkṣata asūrkṣetām asūrkṣanta


PassiveSingularDualPlural
Firstasūrkṣye asūrkṣyāvahi asūrkṣyāmahi
Secondasūrkṣyathāḥ asūrkṣyethām asūrkṣyadhvam
Thirdasūrkṣyata asūrkṣyetām asūrkṣyanta


Optative

ActiveSingularDualPlural
Firstsūrkṣeyam sūrkṣeva sūrkṣema
Secondsūrkṣeḥ sūrkṣetam sūrkṣeta
Thirdsūrkṣet sūrkṣetām sūrkṣeyuḥ


MiddleSingularDualPlural
Firstsūrkṣeya sūrkṣevahi sūrkṣemahi
Secondsūrkṣethāḥ sūrkṣeyāthām sūrkṣedhvam
Thirdsūrkṣeta sūrkṣeyātām sūrkṣeran


PassiveSingularDualPlural
Firstsūrkṣyeya sūrkṣyevahi sūrkṣyemahi
Secondsūrkṣyethāḥ sūrkṣyeyāthām sūrkṣyedhvam
Thirdsūrkṣyeta sūrkṣyeyātām sūrkṣyeran


Imperative

ActiveSingularDualPlural
Firstsūrkṣāṇi sūrkṣāva sūrkṣāma
Secondsūrkṣa sūrkṣatam sūrkṣata
Thirdsūrkṣatu sūrkṣatām sūrkṣantu


MiddleSingularDualPlural
Firstsūrkṣai sūrkṣāvahai sūrkṣāmahai
Secondsūrkṣasva sūrkṣethām sūrkṣadhvam
Thirdsūrkṣatām sūrkṣetām sūrkṣantām


PassiveSingularDualPlural
Firstsūrkṣyai sūrkṣyāvahai sūrkṣyāmahai
Secondsūrkṣyasva sūrkṣyethām sūrkṣyadhvam
Thirdsūrkṣyatām sūrkṣyetām sūrkṣyantām


Future

ActiveSingularDualPlural
Firstsūrkṣiṣyāmi sūrkṣiṣyāvaḥ sūrkṣiṣyāmaḥ
Secondsūrkṣiṣyasi sūrkṣiṣyathaḥ sūrkṣiṣyatha
Thirdsūrkṣiṣyati sūrkṣiṣyataḥ sūrkṣiṣyanti


MiddleSingularDualPlural
Firstsūrkṣiṣye sūrkṣiṣyāvahe sūrkṣiṣyāmahe
Secondsūrkṣiṣyase sūrkṣiṣyethe sūrkṣiṣyadhve
Thirdsūrkṣiṣyate sūrkṣiṣyete sūrkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūrkṣitāsmi sūrkṣitāsvaḥ sūrkṣitāsmaḥ
Secondsūrkṣitāsi sūrkṣitāsthaḥ sūrkṣitāstha
Thirdsūrkṣitā sūrkṣitārau sūrkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣūrkṣa suṣūrkṣiva suṣūrkṣima
Secondsuṣūrkṣitha suṣūrkṣathuḥ suṣūrkṣa
Thirdsuṣūrkṣa suṣūrkṣatuḥ suṣūrkṣuḥ


MiddleSingularDualPlural
Firstsuṣūrkṣe suṣūrkṣivahe suṣūrkṣimahe
Secondsuṣūrkṣiṣe suṣūrkṣāthe suṣūrkṣidhve
Thirdsuṣūrkṣe suṣūrkṣāte suṣūrkṣire


Benedictive

ActiveSingularDualPlural
Firstsūrkṣyāsam sūrkṣyāsva sūrkṣyāsma
Secondsūrkṣyāḥ sūrkṣyāstam sūrkṣyāsta
Thirdsūrkṣyāt sūrkṣyāstām sūrkṣyāsuḥ

Participles

Past Passive Participle
sūrkṣita m. n. sūrkṣitā f.

Past Active Participle
sūrkṣitavat m. n. sūrkṣitavatī f.

Present Active Participle
sūrkṣat m. n. sūrkṣantī f.

Present Middle Participle
sūrkṣamāṇa m. n. sūrkṣamāṇā f.

Present Passive Participle
sūrkṣyamāṇa m. n. sūrkṣyamāṇā f.

Future Active Participle
sūrkṣiṣyat m. n. sūrkṣiṣyantī f.

Future Middle Participle
sūrkṣiṣyamāṇa m. n. sūrkṣiṣyamāṇā f.

Future Passive Participle
sūrkṣitavya m. n. sūrkṣitavyā f.

Future Passive Participle
sūrkṣya m. n. sūrkṣyā f.

Future Passive Participle
sūrkṣaṇīya m. n. sūrkṣaṇīyā f.

Perfect Active Participle
suṣūrkṣvas m. n. suṣūrkṣuṣī f.

Perfect Middle Participle
suṣūrkṣāṇa m. n. suṣūrkṣāṇā f.

Indeclinable forms

Infinitive
sūrkṣitum

Absolutive
sūrkṣitvā

Absolutive
-sūrkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria