Declension table of ?sūrkṣita

Deva

MasculineSingularDualPlural
Nominativesūrkṣitaḥ sūrkṣitau sūrkṣitāḥ
Vocativesūrkṣita sūrkṣitau sūrkṣitāḥ
Accusativesūrkṣitam sūrkṣitau sūrkṣitān
Instrumentalsūrkṣitena sūrkṣitābhyām sūrkṣitaiḥ sūrkṣitebhiḥ
Dativesūrkṣitāya sūrkṣitābhyām sūrkṣitebhyaḥ
Ablativesūrkṣitāt sūrkṣitābhyām sūrkṣitebhyaḥ
Genitivesūrkṣitasya sūrkṣitayoḥ sūrkṣitānām
Locativesūrkṣite sūrkṣitayoḥ sūrkṣiteṣu

Compound sūrkṣita -

Adverb -sūrkṣitam -sūrkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria