Declension table of ?suṣūrkṣuṣī

Deva

FeminineSingularDualPlural
Nominativesuṣūrkṣuṣī suṣūrkṣuṣyau suṣūrkṣuṣyaḥ
Vocativesuṣūrkṣuṣi suṣūrkṣuṣyau suṣūrkṣuṣyaḥ
Accusativesuṣūrkṣuṣīm suṣūrkṣuṣyau suṣūrkṣuṣīḥ
Instrumentalsuṣūrkṣuṣyā suṣūrkṣuṣībhyām suṣūrkṣuṣībhiḥ
Dativesuṣūrkṣuṣyai suṣūrkṣuṣībhyām suṣūrkṣuṣībhyaḥ
Ablativesuṣūrkṣuṣyāḥ suṣūrkṣuṣībhyām suṣūrkṣuṣībhyaḥ
Genitivesuṣūrkṣuṣyāḥ suṣūrkṣuṣyoḥ suṣūrkṣuṣīṇām
Locativesuṣūrkṣuṣyām suṣūrkṣuṣyoḥ suṣūrkṣuṣīṣu

Compound suṣūrkṣuṣi - suṣūrkṣuṣī -

Adverb -suṣūrkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria