Declension table of ?sūrkṣitavat

Deva

MasculineSingularDualPlural
Nominativesūrkṣitavān sūrkṣitavantau sūrkṣitavantaḥ
Vocativesūrkṣitavan sūrkṣitavantau sūrkṣitavantaḥ
Accusativesūrkṣitavantam sūrkṣitavantau sūrkṣitavataḥ
Instrumentalsūrkṣitavatā sūrkṣitavadbhyām sūrkṣitavadbhiḥ
Dativesūrkṣitavate sūrkṣitavadbhyām sūrkṣitavadbhyaḥ
Ablativesūrkṣitavataḥ sūrkṣitavadbhyām sūrkṣitavadbhyaḥ
Genitivesūrkṣitavataḥ sūrkṣitavatoḥ sūrkṣitavatām
Locativesūrkṣitavati sūrkṣitavatoḥ sūrkṣitavatsu

Compound sūrkṣitavat -

Adverb -sūrkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria