Declension table of ?sūrkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativesūrkṣiṣyantī sūrkṣiṣyantyau sūrkṣiṣyantyaḥ
Vocativesūrkṣiṣyanti sūrkṣiṣyantyau sūrkṣiṣyantyaḥ
Accusativesūrkṣiṣyantīm sūrkṣiṣyantyau sūrkṣiṣyantīḥ
Instrumentalsūrkṣiṣyantyā sūrkṣiṣyantībhyām sūrkṣiṣyantībhiḥ
Dativesūrkṣiṣyantyai sūrkṣiṣyantībhyām sūrkṣiṣyantībhyaḥ
Ablativesūrkṣiṣyantyāḥ sūrkṣiṣyantībhyām sūrkṣiṣyantībhyaḥ
Genitivesūrkṣiṣyantyāḥ sūrkṣiṣyantyoḥ sūrkṣiṣyantīnām
Locativesūrkṣiṣyantyām sūrkṣiṣyantyoḥ sūrkṣiṣyantīṣu

Compound sūrkṣiṣyanti - sūrkṣiṣyantī -

Adverb -sūrkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria