Declension table of ?sūrkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūrkṣiṣyamāṇā sūrkṣiṣyamāṇe sūrkṣiṣyamāṇāḥ
Vocativesūrkṣiṣyamāṇe sūrkṣiṣyamāṇe sūrkṣiṣyamāṇāḥ
Accusativesūrkṣiṣyamāṇām sūrkṣiṣyamāṇe sūrkṣiṣyamāṇāḥ
Instrumentalsūrkṣiṣyamāṇayā sūrkṣiṣyamāṇābhyām sūrkṣiṣyamāṇābhiḥ
Dativesūrkṣiṣyamāṇāyai sūrkṣiṣyamāṇābhyām sūrkṣiṣyamāṇābhyaḥ
Ablativesūrkṣiṣyamāṇāyāḥ sūrkṣiṣyamāṇābhyām sūrkṣiṣyamāṇābhyaḥ
Genitivesūrkṣiṣyamāṇāyāḥ sūrkṣiṣyamāṇayoḥ sūrkṣiṣyamāṇānām
Locativesūrkṣiṣyamāṇāyām sūrkṣiṣyamāṇayoḥ sūrkṣiṣyamāṇāsu

Adverb -sūrkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria