Declension table of ?sūrkṣiṣyat

Deva

NeuterSingularDualPlural
Nominativesūrkṣiṣyat sūrkṣiṣyantī sūrkṣiṣyatī sūrkṣiṣyanti
Vocativesūrkṣiṣyat sūrkṣiṣyantī sūrkṣiṣyatī sūrkṣiṣyanti
Accusativesūrkṣiṣyat sūrkṣiṣyantī sūrkṣiṣyatī sūrkṣiṣyanti
Instrumentalsūrkṣiṣyatā sūrkṣiṣyadbhyām sūrkṣiṣyadbhiḥ
Dativesūrkṣiṣyate sūrkṣiṣyadbhyām sūrkṣiṣyadbhyaḥ
Ablativesūrkṣiṣyataḥ sūrkṣiṣyadbhyām sūrkṣiṣyadbhyaḥ
Genitivesūrkṣiṣyataḥ sūrkṣiṣyatoḥ sūrkṣiṣyatām
Locativesūrkṣiṣyati sūrkṣiṣyatoḥ sūrkṣiṣyatsu

Adverb -sūrkṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria