Declension table of ?sūrkṣantī

Deva

FeminineSingularDualPlural
Nominativesūrkṣantī sūrkṣantyau sūrkṣantyaḥ
Vocativesūrkṣanti sūrkṣantyau sūrkṣantyaḥ
Accusativesūrkṣantīm sūrkṣantyau sūrkṣantīḥ
Instrumentalsūrkṣantyā sūrkṣantībhyām sūrkṣantībhiḥ
Dativesūrkṣantyai sūrkṣantībhyām sūrkṣantībhyaḥ
Ablativesūrkṣantyāḥ sūrkṣantībhyām sūrkṣantībhyaḥ
Genitivesūrkṣantyāḥ sūrkṣantyoḥ sūrkṣantīnām
Locativesūrkṣantyām sūrkṣantyoḥ sūrkṣantīṣu

Compound sūrkṣanti - sūrkṣantī -

Adverb -sūrkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria