Declension table of ?sūrkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativesūrkṣiṣyan sūrkṣiṣyantau sūrkṣiṣyantaḥ
Vocativesūrkṣiṣyan sūrkṣiṣyantau sūrkṣiṣyantaḥ
Accusativesūrkṣiṣyantam sūrkṣiṣyantau sūrkṣiṣyataḥ
Instrumentalsūrkṣiṣyatā sūrkṣiṣyadbhyām sūrkṣiṣyadbhiḥ
Dativesūrkṣiṣyate sūrkṣiṣyadbhyām sūrkṣiṣyadbhyaḥ
Ablativesūrkṣiṣyataḥ sūrkṣiṣyadbhyām sūrkṣiṣyadbhyaḥ
Genitivesūrkṣiṣyataḥ sūrkṣiṣyatoḥ sūrkṣiṣyatām
Locativesūrkṣiṣyati sūrkṣiṣyatoḥ sūrkṣiṣyatsu

Compound sūrkṣiṣyat -

Adverb -sūrkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria