Declension table of ?sūrkṣitavyā

Deva

FeminineSingularDualPlural
Nominativesūrkṣitavyā sūrkṣitavye sūrkṣitavyāḥ
Vocativesūrkṣitavye sūrkṣitavye sūrkṣitavyāḥ
Accusativesūrkṣitavyām sūrkṣitavye sūrkṣitavyāḥ
Instrumentalsūrkṣitavyayā sūrkṣitavyābhyām sūrkṣitavyābhiḥ
Dativesūrkṣitavyāyai sūrkṣitavyābhyām sūrkṣitavyābhyaḥ
Ablativesūrkṣitavyāyāḥ sūrkṣitavyābhyām sūrkṣitavyābhyaḥ
Genitivesūrkṣitavyāyāḥ sūrkṣitavyayoḥ sūrkṣitavyānām
Locativesūrkṣitavyāyām sūrkṣitavyayoḥ sūrkṣitavyāsu

Adverb -sūrkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria