Declension table of ?sūrkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativesūrkṣamāṇā sūrkṣamāṇe sūrkṣamāṇāḥ
Vocativesūrkṣamāṇe sūrkṣamāṇe sūrkṣamāṇāḥ
Accusativesūrkṣamāṇām sūrkṣamāṇe sūrkṣamāṇāḥ
Instrumentalsūrkṣamāṇayā sūrkṣamāṇābhyām sūrkṣamāṇābhiḥ
Dativesūrkṣamāṇāyai sūrkṣamāṇābhyām sūrkṣamāṇābhyaḥ
Ablativesūrkṣamāṇāyāḥ sūrkṣamāṇābhyām sūrkṣamāṇābhyaḥ
Genitivesūrkṣamāṇāyāḥ sūrkṣamāṇayoḥ sūrkṣamāṇānām
Locativesūrkṣamāṇāyām sūrkṣamāṇayoḥ sūrkṣamāṇāsu

Adverb -sūrkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria