Declension table of ?sūrkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūrkṣyamāṇā sūrkṣyamāṇe sūrkṣyamāṇāḥ
Vocativesūrkṣyamāṇe sūrkṣyamāṇe sūrkṣyamāṇāḥ
Accusativesūrkṣyamāṇām sūrkṣyamāṇe sūrkṣyamāṇāḥ
Instrumentalsūrkṣyamāṇayā sūrkṣyamāṇābhyām sūrkṣyamāṇābhiḥ
Dativesūrkṣyamāṇāyai sūrkṣyamāṇābhyām sūrkṣyamāṇābhyaḥ
Ablativesūrkṣyamāṇāyāḥ sūrkṣyamāṇābhyām sūrkṣyamāṇābhyaḥ
Genitivesūrkṣyamāṇāyāḥ sūrkṣyamāṇayoḥ sūrkṣyamāṇānām
Locativesūrkṣyamāṇāyām sūrkṣyamāṇayoḥ sūrkṣyamāṇāsu

Adverb -sūrkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria