Declension table of ?sūrkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesūrkṣiṣyamāṇam sūrkṣiṣyamāṇe sūrkṣiṣyamāṇāni
Vocativesūrkṣiṣyamāṇa sūrkṣiṣyamāṇe sūrkṣiṣyamāṇāni
Accusativesūrkṣiṣyamāṇam sūrkṣiṣyamāṇe sūrkṣiṣyamāṇāni
Instrumentalsūrkṣiṣyamāṇena sūrkṣiṣyamāṇābhyām sūrkṣiṣyamāṇaiḥ
Dativesūrkṣiṣyamāṇāya sūrkṣiṣyamāṇābhyām sūrkṣiṣyamāṇebhyaḥ
Ablativesūrkṣiṣyamāṇāt sūrkṣiṣyamāṇābhyām sūrkṣiṣyamāṇebhyaḥ
Genitivesūrkṣiṣyamāṇasya sūrkṣiṣyamāṇayoḥ sūrkṣiṣyamāṇānām
Locativesūrkṣiṣyamāṇe sūrkṣiṣyamāṇayoḥ sūrkṣiṣyamāṇeṣu

Compound sūrkṣiṣyamāṇa -

Adverb -sūrkṣiṣyamāṇam -sūrkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria