Declension table of ?sūrkṣitā

Deva

FeminineSingularDualPlural
Nominativesūrkṣitā sūrkṣite sūrkṣitāḥ
Vocativesūrkṣite sūrkṣite sūrkṣitāḥ
Accusativesūrkṣitām sūrkṣite sūrkṣitāḥ
Instrumentalsūrkṣitayā sūrkṣitābhyām sūrkṣitābhiḥ
Dativesūrkṣitāyai sūrkṣitābhyām sūrkṣitābhyaḥ
Ablativesūrkṣitāyāḥ sūrkṣitābhyām sūrkṣitābhyaḥ
Genitivesūrkṣitāyāḥ sūrkṣitayoḥ sūrkṣitānām
Locativesūrkṣitāyām sūrkṣitayoḥ sūrkṣitāsu

Adverb -sūrkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria