Declension table of ?sūrkṣamāṇa

Deva

NeuterSingularDualPlural
Nominativesūrkṣamāṇam sūrkṣamāṇe sūrkṣamāṇāni
Vocativesūrkṣamāṇa sūrkṣamāṇe sūrkṣamāṇāni
Accusativesūrkṣamāṇam sūrkṣamāṇe sūrkṣamāṇāni
Instrumentalsūrkṣamāṇena sūrkṣamāṇābhyām sūrkṣamāṇaiḥ
Dativesūrkṣamāṇāya sūrkṣamāṇābhyām sūrkṣamāṇebhyaḥ
Ablativesūrkṣamāṇāt sūrkṣamāṇābhyām sūrkṣamāṇebhyaḥ
Genitivesūrkṣamāṇasya sūrkṣamāṇayoḥ sūrkṣamāṇānām
Locativesūrkṣamāṇe sūrkṣamāṇayoḥ sūrkṣamāṇeṣu

Compound sūrkṣamāṇa -

Adverb -sūrkṣamāṇam -sūrkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria