Declension table of ?sūrkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesūrkṣaṇīyā sūrkṣaṇīye sūrkṣaṇīyāḥ
Vocativesūrkṣaṇīye sūrkṣaṇīye sūrkṣaṇīyāḥ
Accusativesūrkṣaṇīyām sūrkṣaṇīye sūrkṣaṇīyāḥ
Instrumentalsūrkṣaṇīyayā sūrkṣaṇīyābhyām sūrkṣaṇīyābhiḥ
Dativesūrkṣaṇīyāyai sūrkṣaṇīyābhyām sūrkṣaṇīyābhyaḥ
Ablativesūrkṣaṇīyāyāḥ sūrkṣaṇīyābhyām sūrkṣaṇīyābhyaḥ
Genitivesūrkṣaṇīyāyāḥ sūrkṣaṇīyayoḥ sūrkṣaṇīyānām
Locativesūrkṣaṇīyāyām sūrkṣaṇīyayoḥ sūrkṣaṇīyāsu

Adverb -sūrkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria