Declension table of ?suṣūrkṣvas

Deva

MasculineSingularDualPlural
Nominativesuṣūrkṣvān suṣūrkṣvāṃsau suṣūrkṣvāṃsaḥ
Vocativesuṣūrkṣvan suṣūrkṣvāṃsau suṣūrkṣvāṃsaḥ
Accusativesuṣūrkṣvāṃsam suṣūrkṣvāṃsau suṣūrkṣuṣaḥ
Instrumentalsuṣūrkṣuṣā suṣūrkṣvadbhyām suṣūrkṣvadbhiḥ
Dativesuṣūrkṣuṣe suṣūrkṣvadbhyām suṣūrkṣvadbhyaḥ
Ablativesuṣūrkṣuṣaḥ suṣūrkṣvadbhyām suṣūrkṣvadbhyaḥ
Genitivesuṣūrkṣuṣaḥ suṣūrkṣuṣoḥ suṣūrkṣuṣām
Locativesuṣūrkṣuṣi suṣūrkṣuṣoḥ suṣūrkṣvatsu

Compound suṣūrkṣvat -

Adverb -suṣūrkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria