Declension table of ?sūrkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativesūrkṣaṇīyaḥ sūrkṣaṇīyau sūrkṣaṇīyāḥ
Vocativesūrkṣaṇīya sūrkṣaṇīyau sūrkṣaṇīyāḥ
Accusativesūrkṣaṇīyam sūrkṣaṇīyau sūrkṣaṇīyān
Instrumentalsūrkṣaṇīyena sūrkṣaṇīyābhyām sūrkṣaṇīyaiḥ sūrkṣaṇīyebhiḥ
Dativesūrkṣaṇīyāya sūrkṣaṇīyābhyām sūrkṣaṇīyebhyaḥ
Ablativesūrkṣaṇīyāt sūrkṣaṇīyābhyām sūrkṣaṇīyebhyaḥ
Genitivesūrkṣaṇīyasya sūrkṣaṇīyayoḥ sūrkṣaṇīyānām
Locativesūrkṣaṇīye sūrkṣaṇīyayoḥ sūrkṣaṇīyeṣu

Compound sūrkṣaṇīya -

Adverb -sūrkṣaṇīyam -sūrkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria