Conjugation tables of vṛṣa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvṛṣasyāmi vṛṣasyāvaḥ vṛṣasyāmaḥ
Secondvṛṣasyasi vṛṣasyathaḥ vṛṣasyatha
Thirdvṛṣasyati vṛṣasyataḥ vṛṣasyanti


Imperfect

ActiveSingularDualPlural
Firstavṛṣasyam avṛṣasyāva avṛṣasyāma
Secondavṛṣasyaḥ avṛṣasyatam avṛṣasyata
Thirdavṛṣasyat avṛṣasyatām avṛṣasyan


Optative

ActiveSingularDualPlural
Firstvṛṣasyeyam vṛṣasyeva vṛṣasyema
Secondvṛṣasyeḥ vṛṣasyetam vṛṣasyeta
Thirdvṛṣasyet vṛṣasyetām vṛṣasyeyuḥ


Imperative

ActiveSingularDualPlural
Firstvṛṣasyāni vṛṣasyāva vṛṣasyāma
Secondvṛṣasya vṛṣasyatam vṛṣasyata
Thirdvṛṣasyatu vṛṣasyatām vṛṣasyantu


Future

ActiveSingularDualPlural
Firstvṛṣasyiṣyāmi vṛṣasyiṣyāvaḥ vṛṣasyiṣyāmaḥ
Secondvṛṣasyiṣyasi vṛṣasyiṣyathaḥ vṛṣasyiṣyatha
Thirdvṛṣasyiṣyati vṛṣasyiṣyataḥ vṛṣasyiṣyanti


MiddleSingularDualPlural
Firstvṛṣasyiṣye vṛṣasyiṣyāvahe vṛṣasyiṣyāmahe
Secondvṛṣasyiṣyase vṛṣasyiṣyethe vṛṣasyiṣyadhve
Thirdvṛṣasyiṣyate vṛṣasyiṣyete vṛṣasyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvṛṣasyitāsmi vṛṣasyitāsvaḥ vṛṣasyitāsmaḥ
Secondvṛṣasyitāsi vṛṣasyitāsthaḥ vṛṣasyitāstha
Thirdvṛṣasyitā vṛṣasyitārau vṛṣasyitāraḥ

Participles

Past Passive Participle
vṛṣita m. n. vṛṣitā f.

Past Active Participle
vṛṣitavat m. n. vṛṣitavatī f.

Present Active Participle
vṛṣasyat m. n. vṛṣasyantī f.

Future Active Participle
vṛṣasyiṣyat m. n. vṛṣasyiṣyantī f.

Future Middle Participle
vṛṣasyiṣyamāṇa m. n. vṛṣasyiṣyamāṇā f.

Future Passive Participle
vṛṣasyitavya m. n. vṛṣasyitavyā f.

Indeclinable forms

Infinitive
vṛṣasyitum

Absolutive
vṛṣasyitvā

Periphrastic Perfect
vṛṣasyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria