Declension table of ?vṛṣita

Deva

MasculineSingularDualPlural
Nominativevṛṣitaḥ vṛṣitau vṛṣitāḥ
Vocativevṛṣita vṛṣitau vṛṣitāḥ
Accusativevṛṣitam vṛṣitau vṛṣitān
Instrumentalvṛṣitena vṛṣitābhyām vṛṣitaiḥ vṛṣitebhiḥ
Dativevṛṣitāya vṛṣitābhyām vṛṣitebhyaḥ
Ablativevṛṣitāt vṛṣitābhyām vṛṣitebhyaḥ
Genitivevṛṣitasya vṛṣitayoḥ vṛṣitānām
Locativevṛṣite vṛṣitayoḥ vṛṣiteṣu

Compound vṛṣita -

Adverb -vṛṣitam -vṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria