Declension table of ?vṛṣasyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevṛṣasyiṣyamāṇam vṛṣasyiṣyamāṇe vṛṣasyiṣyamāṇāni
Vocativevṛṣasyiṣyamāṇa vṛṣasyiṣyamāṇe vṛṣasyiṣyamāṇāni
Accusativevṛṣasyiṣyamāṇam vṛṣasyiṣyamāṇe vṛṣasyiṣyamāṇāni
Instrumentalvṛṣasyiṣyamāṇena vṛṣasyiṣyamāṇābhyām vṛṣasyiṣyamāṇaiḥ
Dativevṛṣasyiṣyamāṇāya vṛṣasyiṣyamāṇābhyām vṛṣasyiṣyamāṇebhyaḥ
Ablativevṛṣasyiṣyamāṇāt vṛṣasyiṣyamāṇābhyām vṛṣasyiṣyamāṇebhyaḥ
Genitivevṛṣasyiṣyamāṇasya vṛṣasyiṣyamāṇayoḥ vṛṣasyiṣyamāṇānām
Locativevṛṣasyiṣyamāṇe vṛṣasyiṣyamāṇayoḥ vṛṣasyiṣyamāṇeṣu

Compound vṛṣasyiṣyamāṇa -

Adverb -vṛṣasyiṣyamāṇam -vṛṣasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria