Declension table of ?vṛṣasyat

Deva

MasculineSingularDualPlural
Nominativevṛṣasyan vṛṣasyantau vṛṣasyantaḥ
Vocativevṛṣasyan vṛṣasyantau vṛṣasyantaḥ
Accusativevṛṣasyantam vṛṣasyantau vṛṣasyataḥ
Instrumentalvṛṣasyatā vṛṣasyadbhyām vṛṣasyadbhiḥ
Dativevṛṣasyate vṛṣasyadbhyām vṛṣasyadbhyaḥ
Ablativevṛṣasyataḥ vṛṣasyadbhyām vṛṣasyadbhyaḥ
Genitivevṛṣasyataḥ vṛṣasyatoḥ vṛṣasyatām
Locativevṛṣasyati vṛṣasyatoḥ vṛṣasyatsu

Compound vṛṣasyat -

Adverb -vṛṣasyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria